अपर्ण _aparṇa

अपर्ण _aparṇa
अपर्ण a. Leafless.
-र्णा N. of Durgā or Pārvatī Kālidāsa thus accounts for the name : -स्वयंविशीर्णद्रुमपर्ण- वृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमिति प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥ Ku.5.28; cf. Śiva P. चतुर्थे त्यक्तपर्णा च अपर्णाख्यामवाप सा ।

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем решить контрольную работу

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”