- अपर्ण _aparṇa
- अपर्ण a. Leafless.-र्णा N. of Durgā or Pārvatī Kālidāsa thus accounts for the name : -स्वयंविशीर्णद्रुमपर्ण- वृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमिति प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥ Ku.5.28; cf. Śiva P. चतुर्थे त्यक्तपर्णा च अपर्णाख्यामवाप सा ।
Sanskrit-English dictionary. 2013.